सूर्य स्तोत्रम

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।

पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ १॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।

जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २॥

ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।

अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ३॥

एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।

सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४॥

पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।

अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ५॥

कमलासन देवेश कर्मसाक्षिन्नमो नमः ।

धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ६॥

सकलेशाय सूर्याय सर्वज्ञाय नमो नमः ।

क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ७॥

सर्वज्वरहरं चैव सर्वरोगनिवारणम् ।

स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ८॥

21 नामों का भगवान सूर्य स्तोत्र

विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः।

लोक प्रकाशकः श्री मांल्लोक चक्षुर्मुहेश्वरः॥

लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा।

तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः॥

गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः।

एकविंशतिरित्येष स्तव इष्टः सदा रवेः॥

सूर्य स्तोत्र Surya Stotra

Download Surya Stotra PDF