1. ईशा और बृहदारण्यक उपनिषद मंत्र:
“ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥ ॐ शान्तिः शान्तिः शान्तिः॥”

2. शांति मंत्र (ईशा उपनिषद):
“ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः। पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः। सर्वं शान्तिः, शान्तिरेव शान्तिः, सा मा शान्तिरेधि॥ ॐ शान्तिः शान्तिः शान्तिः॥”

3. तैत्तिरीय उपनिषद मंत्र:
“ॐ शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः। नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि। त्वामेव प्रत्यक्षम् ब्रह्म वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः॥”

4. तैत्तिरीय और कठ उपनिषद मंत्र:
“ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनावधीतमस्तु मा विद्विषावहै॥ ॐ शान्तिः शान्तिः शान्तिः॥”

5. केन और छांदोग्य उपनिषद मंत्र:
“ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः। श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मोपनिषदम्। मा अहं ब्रह्म निराकुर्यां। मा मा ब्रह्म निराकरोत्। निराकरणमस्तु। अनिराकरणम् मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्माः। ते मयि सन्तु, ते मयि सन्तु॥ ॐ शान्तिः शान्तिः शान्तिः॥”

6. ऐतरेय उपनिषद मंत्र:
“ॐ वाङ् मे मनसि प्रतिष्ठिता। मनो मे वाचि प्रतिष्ठितम्। आवीरावीर्म एधि। वेदस्य म आणिस्थः। श्रुतं मे मा प्रहासीरनेनाधीतेन। अहोरात्रान् संदधाम्यृतम्। वदिष्यामि सत्यं वदिष्यामि। तन्मामवतु। तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम्॥ ॐ शान्तिः शान्तिः शान्तिः॥”

7. मुण्डक, माण्डूक्य और प्रश्न उपनिषद मंत्र:
“ॐ भद्रं कर्णेभिः श्रृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः। व्यशेम देवहितम् यदायुः। स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः शान्तिः शान्तिः॥”

8. यजुर्वेद मंत्र:
“ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः। पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः। सर्वं शान्तिः, शान्तिरेव शान्तिः, सा मा शान्तिरेधि॥ ॐ शान्तिः शान्तिः शान्तिः॥”

9. बृहदारण्यक उपनिषद मंत्र:
“ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय॥ ॐ शान्तिः शान्तिः शान्तिः॥”

10. मंगलकामना मंत्र:
“ॐ सर्वेषां स्वस्तिर्भवतु। सर्वेषां शान्तिर्भवतु। सर्वेषां पूर्णं भवतु। सर्वेषां मङ्गलं भवतु॥ ॐ शान्तिः शान्तिः शान्तिः॥”

शांति मंत्र Shanti Mantra

Download Shanti Mantra PDF