श्रीपाद श्रीवल्लभ त्वं सदैव |

श्री दत्तास्मान पाहि देवाधीदेव |

भावग्राह्य क्लेशहारिन सुकीर्ते |

घोरात्कष्टादुद्धरास्मान्नमस्ते || १ ||

त्वं नो माता त्वं पिताप्तो दिपस्त्वं |

त्रातायोगक्षेमकृसद्गुरुस्त्वम |

त्वं सर्वस्वं नो प्रभो विश्वमूर्ते |

घोरात्कष्टादुद्धरास्मान्नमस्ते || २ ||

पापं तापं व्याधीमाधींच दैन्यम |

भीतिं क्लेशं त्वं हराsशुत्व दैन्यम |

त्रातारंनो वीक्ष इशास्त जूर्ते |

घोरात्कष्टादुद्धरास्मान्नमस्ते || ३ ||

नान्यस्त्राता नापि दाता न भर्ता |

त्वत्तो देवं त्वं शरण्योकहर्ता |

कुर्वात्रेयानुग्रहं पुर्णराते |

घोरात्कष्टादुद्धरास्मान्नमस्ते || ४ ||

धर्मे प्रीतिं सन्मतिं देवभक्तिम् ।

सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।

भावासक्तिं चाखिलानन्दमूर्ते ।

घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ५॥

श्लोकपंचकमेतधो लोक मंगलवर्धनम् ।

प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं

घोरकष्टोद्धरण स्तोत्र सम्पूर्णम् ||

|| दिगंबरा दिगंबरा श्रीपादवल्लभ दिंगबरा ||

घोरकष्टोद्धरण स्तोत्र Ghorkashtodharan Stotra

Download Ghorkashtodharan Stotra PDF